B 352-11 Vivāhadīpikā on Vivāhavṛndāvana

Manuscript culture infobox

Filmed in: B 352/11
Title: Vivāhavṛndāvana
Dimensions: 0 x 0 cm x 62 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/2611
Remarks:

Reel No. B 352/11

Inventory No. 88722

Title Vivāhadīpikā

Remarks a commentary by Gaṇeśa Daivajña on Vivāhavṛndāvana of Keśavārkka

Author Gaṇeśa Daivajña

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 26.0 x 10.0 cm

Binding Hole

Folios 62

Lines per Folio 11–12

Foliation figures in upper left-hand margin and in the lower right-hand margin under the word rāmaḥ

Scribe Veda Śarmā

Place of Copying ŚS 1756

Place of Deposit NAK

Accession No. 5/2611

Manuscript Features

Excerpts

Beginning

||    || śrīgaṇeśāya namaḥ ||    ||

tīrthānām adhipaḥ kubhṛcchritapado ʼsaṃtyaktavelāsthitir
yat paryāptakaladvijādhipasamīkṣāptorumut(!)pūrabhṛt ||

lakṣmīśo [']khiladānavāri satata(!) prasnigdhasadmakṣitir
ghoṣadhvastam aloja(ga)purukṛpāsiṃdhur guruḥ keśavaḥ || 1 ||

arthacatuṣṭyavācī | prathamaṃ gurupakṣe |
keśavo gurur jayati sarvotkarṣeṇa varttate gṛṇāti upadiśati śāstrāṇīti guruḥ tam eva sarvotkarṣeṇa dyotayati | (fol. 1v1–4)

End

śrīkeśavaḥ sukaviḥ adhyayanādhvanīnavyūhān samūhān arthapayaḥpravahaiḥ tarpayituṃ artha eva payaḥ tasya pravāhāḥ taiḥ adhe(!)tṛṇām arthe munivāgeva nivahaṃ dudoha vākdhenu tataḥ arthasārapayaḥpravāhaiḥ prīṇanāya sutapaḥ śriye asmin vṛndāvane granthe sṃgṛhītavān koyaṃ daivajñarāṇisuta iti || 3 ||

yasya puruṣasya dhī(!) bahudṛṣṭir na bahuśāstreṣu dṛṣṭiḥ abahudṛṣṭidhīr buddhiḥ adaḥ padagabhīraṃ padagabhīratvaṃ abhikiyad api raṃsyate viśadaśāstravidāṃ niravadyaśāstrajñānāṃ idaṃ vṛṃdāvanam ekadā śrutigataṃ rasanāsu vivṛtsyati || 4 || (fol. 62r4–8)

Colophon

|| iti keśavasāṃvatsarātmajagaṇeśadaivajñaviracitāyāṃ vivāhavṛṃdāvanaṭīkāyāṃ vivāhadīpikāyāṃ vaṃśapraśaṃsādhyāyaḥ saptadaśa(!) 17 ||    || samāptaś cāyaṃ graṃthaḥ ||    ||

tarkavāṇakubhṛdiṃdusaṃmite
śālivāhanaśake kuje śive ||
vedasarmaviduṣā likhite [']yaṃ
śukramāsi khalu satphalalabdhyai || 1 ||    || śrīrāmo jayati ||    || ❁ || (fol. 62r8–10)

Microfilm Details

Reel No. B 352/11

Date of Filming 06-10-1972

Exposures 66

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 1v–2r, 38v–39r,

Catalogued by MS

Date 16-04-2008