B 352-11 Vivāhadīpikā on Vivāhavṛndāvana
Manuscript culture infobox
Filmed in: B 352/11
Title: Vivāhavṛndāvana
Dimensions: 0 x 0 cm x 62 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/2611
Remarks:
Reel No. B 352/11
Inventory No. 88722
Title Vivāhadīpikā
Remarks a commentary by Gaṇeśa Daivajña on Vivāhavṛndāvana of Keśavārkka
Author Gaṇeśa Daivajña
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material Nepali paper
State complete
Size 26.0 x 10.0 cm
Binding Hole
Folios 62
Lines per Folio 11–12
Foliation figures in upper left-hand margin and in the lower right-hand margin under the word rāmaḥ
Scribe Veda Śarmā
Place of Copying ŚS 1756
Place of Deposit NAK
Accession No. 5/2611
Manuscript Features
Excerpts
Beginning
|| || śrīgaṇeśāya namaḥ || ||
tīrthānām adhipaḥ kubhṛcchritapado ʼsaṃtyaktavelāsthitir
yat paryāptakaladvijādhipasamīkṣāptorumut(!)pūrabhṛt ||
lakṣmīśo [']khiladānavāri satata(!) prasnigdhasadmakṣitir
ghoṣadhvastam aloja(ga)purukṛpāsiṃdhur guruḥ keśavaḥ || 1 ||
arthacatuṣṭyavācī | prathamaṃ gurupakṣe |
keśavo gurur jayati sarvotkarṣeṇa varttate gṛṇāti upadiśati śāstrāṇīti guruḥ tam eva sarvotkarṣeṇa dyotayati | (fol. 1v1–4)
End
śrīkeśavaḥ sukaviḥ adhyayanādhvanīnavyūhān samūhān arthapayaḥpravahaiḥ tarpayituṃ artha eva payaḥ tasya pravāhāḥ taiḥ adhe(!)tṛṇām arthe munivāgeva nivahaṃ dudoha vākdhenu tataḥ arthasārapayaḥpravāhaiḥ prīṇanāya sutapaḥ śriye asmin vṛndāvane granthe sṃgṛhītavān koyaṃ daivajñarāṇisuta iti || 3 ||
yasya puruṣasya dhī(!) bahudṛṣṭir na bahuśāstreṣu dṛṣṭiḥ abahudṛṣṭidhīr buddhiḥ adaḥ padagabhīraṃ padagabhīratvaṃ abhikiyad api raṃsyate viśadaśāstravidāṃ niravadyaśāstrajñānāṃ idaṃ vṛṃdāvanam ekadā śrutigataṃ rasanāsu vivṛtsyati || 4 || (fol. 62r4–8)
Colophon
|| iti keśavasāṃvatsarātmajagaṇeśadaivajñaviracitāyāṃ vivāhavṛṃdāvanaṭīkāyāṃ vivāhadīpikāyāṃ vaṃśapraśaṃsādhyāyaḥ saptadaśa(!) 17 || || samāptaś cāyaṃ graṃthaḥ || ||
tarkavāṇakubhṛdiṃdusaṃmite
śālivāhanaśake kuje śive ||
vedasarmaviduṣā likhite [']yaṃ
śukramāsi khalu satphalalabdhyai || 1 || || śrīrāmo jayati || || ❁ || (fol. 62r8–10)
Microfilm Details
Reel No. B 352/11
Date of Filming 06-10-1972
Exposures 66
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 1v–2r, 38v–39r,
Catalogued by MS
Date 16-04-2008